________________
आगम
(१२)
प्रत
सूत्रांक [80]
दीप
अनुक्रम
[१०]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [१० ...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित...आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
| शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सवण्णू सचदरिसी'। 'सत्तहत्थुस्सेहे' सप्तहस्तप्रमाणः । 'समचउरंस संठाणसंठिए' समं तुल्यं अधःकायोपरिकाययोर्लक्षणोपपततया तच्च तच्चतुरस्रमिव चतुरस्रं च प्रधान लक्षणोपपेततयैव समचतुरस्रं तच्च तत् संस्थानं च-आकारस्तेन संस्थितो यः स तथा । 'वज्रऋषभनाराचसंहनन' इति प्रथमसं| हननः । 'अणुलोमवाडवेगे' अनुलोमः- अनुकूलो वायुवेगः- शरीरान्तर्वर्तिवायवो यस्य स तथा । 'कङ्कग्रहणी' कङ्कः-पक्षिविशेषः तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा 'कवोयपरिणामे' कपोतस्येव पक्षिविशेषस्येव परि| णामः- आहारपाको यस्य स तथा कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति किल श्रुतिः । 'सउणिपोसपितरोरुपरिणए' शकुनेरिव पक्षिण इव 'पोसं'ति अपानदेशः पुरीषोत्सर्गैर्निर्लेपतया यस्य स तथा पृष्ठञ्च प्रतीतमन्तरे च- पृष्ठो दरयोरन्तराले पाइर्वावित्यर्थः, उरू च-ज इति द्वन्द्वस्तत एते परिणता विशिष्टपरिणामवन्तः सुजाता यस्य स तथा ॥
मुपगंधसरिसनिस्साससुरभिवघणे छवी निरायकउत्तमपसत्यअइसेयनिरुवमपले जलमल्लकलंक से| परमदो सवज्जिय सरीरनि रुवलेवे छायाज्ज्जोइअंगमंगे घणनिचियसुबद्धलक्खणुष्णयकूडागारनिभपिंडिअग्गसिरए सामलिबोंडघणनिचियच्छोडिय मिडविसयपसत्यसुष्ठु म लक्खणसुगंधसुंदर भुअमोअगभिंगने लकज्जलपहिडभमरगणणिनि कुरुंब निचियकुंचियपयाहिणावत्तमुद्धसिरए दालिमपुष्पष्पगासत वणिज्जसरिसनिम्मलसुगिद्धके संत केसभूमी घण (निचिय ) छत्तागारुत्त मंगदेसे णिग्वणसमलमचंदद्धसमणिडाले उडुबइ पडिपुण्णसोमवयणे अल्लीणपमाणजुत्तसवणे सुसवणे पीणमंसलकबोलदेसभाए आणामियचाचरुहलकिण्हन्भराइतणुक
भगवंतमहावीरस्य परिचय:
For Parts Only
~ 170~
wor