SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा| दुर्बलाः प्रत्यमित्रा:-पातिवेश्मिकनृपा यस्य स तथा । 'ओहयकंटयति उपहता-विनाशिताः कण्टका:-प्रतिस्पर्धिगोत्रजा | यत्र राज्ये तत्तथा , क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताः-कृतसमृद्ध्यपहाराः, मलिताः कृतमान भङ्गाः, उदृता-देशानिर्वासिताः, अत एवाविद्यमाना इति । तथा शत्रवः-अगोत्रजाः निर्जिताः-स्वसौन्दर्यातिशयेन परि॥१२॥ भूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, 'ववगयदुभिख मारिभयविप्पमुक' मिति व्यक्तम् । 'पसंतडिंबडमति डिम्बा:-विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडम'त्ति कचित्पाठः, तत्राहितडमरंशत्रुकृतविद्वरोऽधिकविहरो वा । 'रज पसासेमाणेत्ति प्रशासयन्-पालयन् 'पसाहेमाणे'त्ति कचित्पाठः, तत्राप्ययमेवार्थः, 'विहरति वर्तते ॥ ६ ॥ । तस्स णं कोणियस्स रण्णो धारिणी नामं देवी होजा, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लकूखणवंजणगुणोववेआ माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूचा करयलपरिमिअपसत्थतिवलियवलियमज्झा कुंडलुल्लिहिअगंडलेहा कोमुइरयणियरविमलपडिपुण्ण| सोमवयणा सिंगारागारचारुवेसा संगयगयहसिअभणिअविहिअविलाससललिअसंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा अभिरूवा पडिरूवा, कोणिएणं रण्णा भंभसारपुत्तेणं सद्धिं अणुरत्ता अवि- रत्ता इहे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचणुभवमाणी विहरति ॥ (सू०७) राज्ञीवर्णके लिख्यते-'अहीणपडिपुष्णपंचिंदियसरीरा' क्वचित्तु 'अहीणपुण्णपंचिंदियसरीरा' अहीनानि-अन्यूनानि ॥१२॥ ७) कोणिकराज्ञस्य वर्णनं, धारिणीराज्य: वर्णनं ~163~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy