________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [२], ----------------------- अध्ययनं [१] ----------- --------- मूलं [३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३३]
विपाके असणपाणेणं ४ पंडिलाभेस्सामीति तुडे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं दृव्वसुदेणं [दायगसुद्धेणं सुबाह्यश्रुत०२४ पडिगाहगसुद्धेणं] तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते द्रा ध्ययन
निवढे गेहंसि य से इमाई पंच दिब्वाई पाउन्भूयाई तं-वसुहारा बुट्ठा दसद्धबन्ने कुसुमे निवातिते चेलुक्खेवेसू. ३३ ॥९२॥
कए आयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं घुढे य हथिणाउरे सिंघाडग |जाव पहेसु बहुजणो अन्नमनस्स एवं आइक्खति ४-धपणे णं देवाणुप्पिए! सुमुहे गाहावई ५ [सुकयपुन्ने,
१'पडिलाभिस्सामीति तुडे' इहेदं द्रष्टव्यं –पडिलामेमाणेवि तुढे पडिलामिएवि तुढे त्ति । 'तस्स सुहम्म(मुह)स्स'त्ति विभ|क्तिपरिणामात् 'तेन मुहुमे(मुहे)ने ति द्रष्टव्यं, तेनेति अशनादिदानेन, 'दव्यसुद्धेणं'ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थः, इहान्यपि |गाहगसुद्धेणं दायगसुबेण'ति दृश्य, तत्र पाहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दावकशुलं तु या दाता औदार्याविगुणान्वितः, अत
एवाह-'तिविहेण ति उक्तलक्षणप्रकारत्रययुक्तेनेति 'तिकरणसुद्धेणं ति मनोवाकायलक्षणकरणत्रयस्य वायकसम्बन्धिनो विशुद्धतयेइत्यर्थः, 'एवं आइक्खइति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् 'एवं भासइत्ति विशेषत आचष्टे 'एवं पन्नवेति एवं परू
बेति' एतच पूर्वोक्तरूपपदवयस्यैव क्रमेण व्याख्यापनार्थ पदद्वयमवगन्तव्यम् , अथवा आरूवातीति तथैव भावते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिनिर्बोधयति प्ररूपयति तु भेदतः कथयतीति । २'धन्ने णं देवाणुप्पिया! सुहुमे(मुहे)गाहावई' इत्यत्र यावत्करणादिदं दृश्य'पुझे णं देवाणुप्पिया ! सुमुहे गाहाबई एवं कयत्थे णं कयलक्खणे णं सुद्धे णं सुहुमस्स (मुहस्स)गाहावइस्स जम्मजीवियफले जरस णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता अभिसमन्नागय'त्ति तं धन्ने णं देवाणुप्पिया! सुहुमे गाहावई एवं कयत्थे ' इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकं निगमनवयाऽबसेयम् ।
SACROCES
दीप अनुक्रम [३५-३७]
~130-~