SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [३१] दीप अनुक्रम [३३] भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:) अध्ययनं [९] मूलं [३१] श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः | विहरति, तते णं सा सिरीदेवी अन्नया कयाचि मज्जाइया विरहियस्यणिज्वंसि सुहपसत्ता जाया यावि होत्था, इमं च णं देवदप्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति २ सा सिरीदेवीं मज्जाइयं विरहितसयणिसि सुहृपसुतं पासति २ दिसालोयं करेति २ जेणेव भत्तघरे तेणेव उबागच्छति २ ता लोहदंडं पेशमुसति २ लोहदंडं तावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासपूर्ण गहाय जेणेव सिरीदेवी | तेणेव उबागच्छति २ त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया २ सद्देणं आरसित्ता कालधम्णा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसिपसद्दे सोचा नि| सम्म जेणेव सिरीदेवी तेणेव उवागच्छति देवदत्तं देवीं ततो अवकममाणिं पासंति २ जेणेव सिरीदेवी तेणेव उवागच्छति सिरीदेव निप्पाणं निचिट्ठ जीविधविप्पजढं पासति २ हा हा अहो अकज्जमितिकट्टु | रोयमा० कंदमा० विलव० जेणेव प्रसनंदी राया तेणेव उवागच्छति २ ता पूसनंदी रायं एवं वयासी एवं खलु सामी ! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीबियाओ ववशेविया, तते णं से प्रसनंदी राया तासिं दासचेडीणं अंतिए एयमहं सोचा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव १ 'मज्जाइय'ति पीतमया, 'विरहियसयणिज्जंसि'त्ति विरहिते विजनस्थाने शयनीयं तत्र २ 'परामुसइति गृह्णाति । ३ ' समजोइभूयं 'ति समः - तुल्यो ज्योतिषा-अग्निना भूतो जातो यः स तथा तम् । ४ 'रोयमाणीओ'ति अनुविमोचनात् | इहान्यदपि पदद्वयमध्येयं तद्यथा— 'कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः 'विठत्रमाणीओ'ति विलापान कुर्बत्यः । ForParsala Lise Only ••• अत्र मूल संपादने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पडा है। ~ 119~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy