________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [८] ----------- --------- मूलं [२९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [२९]
विपाके किया छट्ठीए पुढवीए उववन्नो।तते णं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया २ दारगा विणिहाय-31८ नन्दिश्रुत०१४मावज्जति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जाव दारगं पयाता, जाव जम्हा णं अम्हंट वर्धनाध्य.
इमे दारए सोरियस्स जक्खस्स उवाइयलद्धे तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं, तए णं से सोरि- नन्दिवर्ध॥८०॥
यदत्ते दारए पंचधाइ जाव उम्मुक्यालभावे विष्णयपरिणयमित्ते जोवण होत्था, तते णं से समुदत्ते 8 नप्रागुत्तअन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहहिं मित्तणाइ० रोयमाणे समुद्ददत्तस्स णीह- रभवा: - रणं करति लोइयमयाई किचाई करेंति, अन्नया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपत्तिाणं विहरति, | सू०२९
तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पड़ियाणंदे, तते णं तस्स सोरियमच्छंधस्स ब-४ है हवे पुरिसा दिनभति. कल्लाकलं एगट्ठियाहिं जउणामहानदी ओगाहिंति यहूहिं दहगालणाहि य दहम-10
१ 'चिंत'त्ति मनोरथोत्पत्सिर्वाच्या, 'धण्णाओ णं ताभो अम्मयाओ कयत्थाओं' इत्याविरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोकायाः, 'आपुच्छण'त्ति भर्नुरापुच्छा 'तं इच्छामि णं तुम्भेहिं अब्भणुन्नाया' इत्यादिका, 'ओवाइय'ति उपयापितं वाच्यं, दोहदादोऽपि गणदत्ताया इव वाच्य इति । 'एगडियाहिति नौभिः 'दहगलणेहि येत्यादि एगहियं भरतीत्येतदन्तं रूदिगम्यं, तथाऽपि
किचिलिख्यते-हदगलनं-हदस्य मध्ये मत्स्याविग्रहणार्थ भ्रमणं जलनिःसारणं वा हदमलनं-इदस्य मध्ये पौनःपुन्येन परिश्रमणं ॥८ ॥ जले वा निःसारिते पकमईनं थोहरादिप्रक्षेपेण इदजलस्स विक्रियाकरणं इदमथनंदजलस्य तरुशाखाभिर्विलोडनं इदवहनं-खत एव वाजलनिर्गमः इदप्रवहणं-जदजलस्य प्रकृष्ठं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि बदिशानि
SAGAR
दीप अनुक्रम
[३२]
~106~