________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [८] ----------- --------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२९]
कप्पणीयकप्पियाई करेंति, तंजहा सण्हखंडियाणि य वह दीह रहस्स० हिमपक्काणि य जम्मघम्म(वेग). मारुयपाणि य कालाणि य हेरंगाणि य महिद्वाणि य आमलरसियाणि य मुदिया. कविट्ट दालिमरसिया मच्छरसितलियाणि य भजिय० सोल्लिय० उवक्खडावेंति अन्ने य बहवे मच्छरसे य एणेजरसे य तित्ति-18
ररसे य जाच मयूररसे य अन्नं विउलं हरियसागं उवक्खडाचेति २त्ता मित्तस्स रन्नो भोयणमंडवंसि भोयजाणवेलाए उवणेति अप्पणावि यणं से सिरिए महाणसिते तेसिं च बहहिं जाव जय० ख० सेहिं च रसतेहि
य हरियसागेहि य सोल्लेहि य सलेहि य भिजेहि य सुरं च ६ आसाएमाणे ४ विहरति, तते णं से सिरिए है महाणसिते एयकम्मे० सुबहुं पावकम्मं समजिणित्ता तेत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं
१'सण्हखंडियाणि य' सूक्ष्मखण्डीकृतानि 'बट्टत्ति वृत्तखण्डितानि च 'दीहति दीर्घखण्डितानि च 'रहस्स'त्ति इवख|ण्डितानि च । 'हिमपक्काणि यत्ति शीतपकानि 'जम्मपक्कानि वेगपकाणि यति रूढिगम्यं, 'मारुयपकाणि यत्ति वायुपकानि 'कालाणि य'
तिरंगाणि यति रूदिगम्य, 'महिद्वाणि यत्ति तकसंसृष्टानि 'आमलरसियाणि य' भामलकरससंसृष्टानि 'मुहियारसियाणि यत्ति मुहीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि-सैलादिनाऽनी संस्कृतानि 'भ
जियाणि यत्ति अमिना भ्रष्टानि 'सोल्लियाणि यत्ति शुले पक्कानि 'मच्छरसए'त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान 'एणिजरसटीए यत्ति मृगमांसरसान् 'तित्सिर'त्ति तित्तरसत्करसान् यावत्करणान् 'बट्टयरसए य लाववरसए य' इत्यादि दृश्यं, 'हरियसागं'ति|
पत्रशाकं 'ज'इत्यस्यायमर्थः-जलयरमंसेहिं थलयरमंसेहिं खयरमंसेहि तलि भजि च' अयमर्थ:--'तालिएदि भजिएहिं ।
दीप अनुक्रम
[३२]
--
For P
LOW
~105~