________________
आगम
(११)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [३२]
भाग-१४ “विपाकश्रुत” श्रुतस्कंध : [१],
अध्ययनं [८]
मूलं [२९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
-
Education Internation
अंगसूत्र - ११ (मूलं + वृत्तिः)
॥ अथ नन्दिवर्धनाख्यं अष्टममध्ययनम् ॥
अथाष्टमे विस्यिते
जणं भंते! अट्टमस्स उक्खेवो, एवं खलु जंबू । तेणं कालेणं तेणं सम० सोरियपुरं नगरं सोरियवडेंसगं उज्जाणं सोरियो जक्खो सोरियदत्तो राया, तस्स णं सोरिषपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं एगे मच्छंधवाडए होत्था, तत्थ णं समुद्ददन्ते नामं मच्छंधे परिवसति अहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददतस्स समुद्ददत्ता नाम भारिया होत्था अहीण० पंचदियसरीरे, तस्स णं समुददत्तस्स पुत्ते समुद्ददत्ताभारियाए अत्तए सोरियदन्ते नामं दार होत्था, अहीण, तेणं कालेणं तेणं सम० सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम० जेट्टे सीसे जाव सोरियपुरे नगरे उच्चनीयमज्झिमकुलाई अहापात्तं समुदाणं गहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मधपाडस अदूरसामंतेणं वीईवयमाणे महतिमहालियाए मणुस्स परिसाए मज्झगयं पासति एवं पुरिसं सुकं मुक्खं निम्मंसं अद्विषम्मारणद्धं किडिकिडीभूयं णीलसाडगणियच्छं मच्छकंद एणं गलए अणुलग्गेणं कट्ठाई कलुणाई १ 'मच्छंघेति मत्स्यबन्धः ।
For Penal Use Only
अथ अष्टमं अध्ययनं "सौर्यदत्त" आरभ्यते
•••अत्र शीर्षकस्थाने अध्ययनस्य नाम्नः विषये कश्चित् स्खलना संभाव्यते यत् "सौर्यदत्त" स्थाने 'नन्दिवर्धन' इति मुद्रितं
~ 103~