________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्य यनं [७] ----------- --------- मूलं [२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२८]
विपाके 15रिया ताहि मित्तनाईहिं अन्नाहिं बरहिं णगरमहिलाहिं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं सुरं च
६ ७ उम्बरश्रुत०१दोहलं विणेति २ जामेव दिसिं पाउन्भूता तामेव दिसि पडिगया, सा गंगदत्ता सत्यवाही पसत्धदोहला तं दत्ताध्य.
गन्भं सुहंसुहेणं परिवहति, लते णं सा गंगदत्ता भारिया णवण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइ० उम्बरदत्त॥७८॥ या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊ णं दारए उंबरदत्ते नामेणं,
प्रागुत्तरतते णं से उबरदत्ते दारए पंचधातिपरिग्गहिए परिवहुइ, तते णं से सागरदत्ते सत्यवाहे जहा विजयमित्ते भवाः जाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छुढे जहा उझियते, तते णं तस्स उंबरदत्तस्स दार-13 सू०२८ यस्स अन्नया कयावि सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूपा, तंजहा-सासे खासे जाव कोडे, तते णं से उबरदत्ते दारए सोलसहि रोगार्यकहिं अभिभूए समाणे सडियहत्थं जाव विहरति. एवं खलु गोयमा! उंबरदसे पुरा पोराणाणं जाच पञ्चगुन्भवमाणे विहरति, तते णं से उबरदत्ते दारए कालमासे कालं किया कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! उंचरदत्ते दारए बावत्तरि वासाई परमाउयं पालइत्ता कालमासे कालं किया इमीसे रयणप्पभाए पुढधीए णेरइयत्साए उववन्ने संसारो तहेब जाव पुढवी, ततो हस्थिणाउरे णगरे कुकुडत्ताए पञ्चायायाहिति गोटिवहिए तहेव हत्थिणारे णगरे सेहिकुलंसि उवव|जिहिति बोर्हि सोहम्मे कप्पे महाविदेहे चासे सिज्झिहिति निक्खेवो॥(सू०२८) सत्तमं अज्झयणं सम्मत्तं ॥७॥
१ सप्तमाध्ययनस्य विवरणं चंबरदचाख्यस्य ॥ ७॥
दीप अनुक्रम
[३१]
%Y
॥ ७८॥
अत्र सप्तमं अध्ययनं परिसमाप्तं
~102~