________________
आगम
(७)
प्रत सूत्रांक
[३२-३४]
दीप
अनुक्रम
[ ३४-३६]
भाग-१३ “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:)
मूलं [३२-३४]
अध्ययन [ ५ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
॥ ३६ ॥
समाणे अभीए जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पारित्ता दोच्चपि तच्चपि तहेव ५ क्षुल्लशदशाङ्गे भणइ जाव वचरोविज्जसि, तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चापि तच्चपि एवं वृत्तस्म समाणस्स अयमेयारुवे अज्झाथिए ४ - अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्ते जाव कणीयसं जाव आयञ्चर, जाओऽवि य णं इमाओ ममं छ हिरण्णकोडीओ छ निहाण उत्ताओ छबुडिपत्ताओं छ पवित्थरपउत्ताओं ताओऽवि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभीयाए नयरीए सिङ्घाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं मिहित्तएत्तिकड्ड उढाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ ५ ( स. ३३ )
से जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणासिट्टे विमाणे उववन्ने, चनारि पलिओ माई दिई । सेसं तहेव जाव महाविदेहे वासे सिज्झिहि ५ ॥ निक्खवो ॥ ( सू ३४ )
इइ सनमस्स अङ्गस्स उवासगदसाणं पञ्चमं अज्झयणं समत्तं
Education Internationa
पञ्चमं कण्ठम् ।। (सू. ३२-३३-३४ )
अत्र पंचमं अध्ययनं परिसमाप्तं
For Parts Only
~ 82~
तका०
ऋद्धिनाशान्तोष
॥ ३६ ॥