SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [४५-४७] भाग 13 भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्ति:) अध्ययनं [-] मूलं [ २९-३० ] श्रुतस्कन्ध: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक-यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । र० श्रीअ- नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथां ॥ ६ ॥ भयदेव० वृत्तिः तस्याचार्यजिनेश्वरस्य मद्रवद्वादिप्रतिस्पर्द्विनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सुरेर्भुवि । छन्दोबन्धनिबद्ध बन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ ॥ १६५ ॥ Education Internation *£66066@@@@@@bf@@o£649460000000 इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीमद् भयदेवाचार्यविहितविवरणयुतं प्रश्नव्याकरणनामक दशममङ्गं समातिमगमत् ॥ श्रीप्रश्नव्याकरणं सम्पूर्णम् ॥ ग्रंथाग्रं ५३३० 2665242666666855485656666 For Panal Lise Only ग्रन्थकृतः प्रस्ततिः ~ 531~ ॥ १६९ ॥ www.ncbrary org प्रश्नव्याकरणदशा-अंगसूत्र - [१०] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy