________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५-४७]
भाग
13
भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्ति:)
अध्ययनं [-]
मूलं [ २९-३० ]
श्रुतस्कन्ध: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक-यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । र० श्रीअ- नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथां ॥ ६ ॥ भयदेव० वृत्तिः
तस्याचार्यजिनेश्वरस्य मद्रवद्वादिप्रतिस्पर्द्विनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सुरेर्भुवि । छन्दोबन्धनिबद्ध बन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥
॥ १६५ ॥
Education Internation
*£66066@@@@@@bf@@o£649460000000
इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीमद् भयदेवाचार्यविहितविवरणयुतं प्रश्नव्याकरणनामक दशममङ्गं समातिमगमत् ॥ श्रीप्रश्नव्याकरणं सम्पूर्णम् ॥ ग्रंथाग्रं ५३३० 2665242666666855485656666
For Panal Lise Only
ग्रन्थकृतः
प्रस्ततिः
~ 531~
॥ १६९ ॥
www.ncbrary org
प्रश्नव्याकरणदशा-अंगसूत्र - [१०] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब
किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]