________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [ ४५]
भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः)
• अध्ययनं [५]
मूलं [२९]
श्रुतस्कन्ध: [ २ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक
वृत्तिः
॥ १६२ ॥
सपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं उत्पलकुष्ठं 'नगर'त्ति गन्धद्रव्यविशेषः पत्र - तमालपत्रं 'चोय'त्ति र० श्रीअ-त्वक दमनकः- पुष्पजातिविशेषः मरुकः प्रतीतः एलारस:- सुगन्धिफलविशेषरसः 'पिकमंसित्ति पकाभयदेव० संस्कृता मांसीति- गन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसं यचन्दनं तत्तथा कर्पूरो- घनसारः लवङ्गानि -फलविशेषाः अगुरुः- दारुविशेषः कुङ्कुमं-कश्मीरजं कल्लोलानि-फलविशेषाः ओशीरं वीरणीमूलं श्वेतचन्दनंश्रीखण्डं खेदो वा स्यन्दचन्दनं मलयजं सुगन्धानां सगन्धानां साराङ्गानां प्रधानदलानां युक्ति:- योजनं येषु वरधूपवासेषु ते तथा ते च ते वरधूपवासाचेति समासः ततस्तानाधाय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति ऋतुजः कालोचित इति भावः पिण्डिमो बहला निहरिमो- दूरनिर्यायी यो गन्धः स विद्यते येषु ते तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादिकं किं ते इत्येतदन्तं पूर्ववत्, तथा अहिमृतादीन्येकादश प्रतीतानि नवरं वृकः ईहामृगः द्वीपी-चित्रकः एषां चाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यं तत आघायेति क्रिया योजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि जीवविमुक्तानि कुथितानि - कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमि णत्ति कृमिवन्ति बहुदुरभिगन्धानि च - अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ३। 'चस्थे'ति चतुर्थ भावनावस्तु जिह्वेन्द्रियसंवरः, तश्चैवम्-जिह्वेन्द्रियेणाखाद्य रसांस्तु मनोज्ञभद्रकान् 'किंतेत्ति तथथा अवगाहा लेहबोलनं तेन पाकतो निर्वृत्त
Education Internation
For Panalyse Only
~525~
५ धर्मद्वारे
परिग्रहविरतौ संवरपादपः
भिक्षाअसन्निधिभविनाच
सू० २९
।। १६२ ।।