SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [ ४५] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) • अध्ययनं [५] मूलं [२९] श्रुतस्कन्ध: [ २ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक वृत्तिः ॥ १६२ ॥ सपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं उत्पलकुष्ठं 'नगर'त्ति गन्धद्रव्यविशेषः पत्र - तमालपत्रं 'चोय'त्ति र० श्रीअ-त्वक दमनकः- पुष्पजातिविशेषः मरुकः प्रतीतः एलारस:- सुगन्धिफलविशेषरसः 'पिकमंसित्ति पकाभयदेव० संस्कृता मांसीति- गन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसं यचन्दनं तत्तथा कर्पूरो- घनसारः लवङ्गानि -फलविशेषाः अगुरुः- दारुविशेषः कुङ्कुमं-कश्मीरजं कल्लोलानि-फलविशेषाः ओशीरं वीरणीमूलं श्वेतचन्दनंश्रीखण्डं खेदो वा स्यन्दचन्दनं मलयजं सुगन्धानां सगन्धानां साराङ्गानां प्रधानदलानां युक्ति:- योजनं येषु वरधूपवासेषु ते तथा ते च ते वरधूपवासाचेति समासः ततस्तानाधाय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति ऋतुजः कालोचित इति भावः पिण्डिमो बहला निहरिमो- दूरनिर्यायी यो गन्धः स विद्यते येषु ते तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादिकं किं ते इत्येतदन्तं पूर्ववत्, तथा अहिमृतादीन्येकादश प्रतीतानि नवरं वृकः ईहामृगः द्वीपी-चित्रकः एषां चाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यं तत आघायेति क्रिया योजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि जीवविमुक्तानि कुथितानि - कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमि णत्ति कृमिवन्ति बहुदुरभिगन्धानि च - अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ३। 'चस्थे'ति चतुर्थ भावनावस्तु जिह्वेन्द्रियसंवरः, तश्चैवम्-जिह्वेन्द्रियेणाखाद्य रसांस्तु मनोज्ञभद्रकान् 'किंतेत्ति तथथा अवगाहा लेहबोलनं तेन पाकतो निर्वृत्त Education Internation For Panalyse Only ~525~ ५ धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभविनाच सू० २९ ।। १६२ ।।
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy