________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९]
+
॥१६१॥
दीप
अनुक्रम [४५]]
प्रश्नव्याक-कानि 'किंतेत्ति तद्यथा-'गण्डी'त्यादि वातपित्तश्लेष्मसन्निपातजं चतुर्की गण्डं तदस्यास्तीति गण्डी-गण्ड-8 ५धर्मद्वारे २० श्रीअ- मालावान कुष्ठं-अष्टादशभेदमस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-"अरुणो १ दुबर २ रिश्य- परिग्रहविः भयदेव. जिह्न ३ करकपाल ४ काकन ५ पौंडरीक व ददु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाचेति, रतो संववृत्तिः एकादश क्षुद्राणि, तथा स्थूलमारुक १ महाकुष्ठै २ ककुष्ठा ३ चर्मदल ४ विसर्प५ परिसर्प विचचिका ७
रपादपः सिध्मः ८ किदिभः ९पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वाण्यपि अष्टादश, सामान्यतः कुष्ठ
भिक्षाअसर्व सन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि'त्ति गर्भाधानदोषात् हस्खैकपादो न्यूनै- सन्निधिकपाणिर्वा कुणिः, कुंट इत्यर्थः, 'उदर'त्ति जलोदरी तत्राष्टावुदराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह भांवनाश्च निर्दिष्टं, शेषाणि स्वचिरोत्थानि साध्यानि, तानि चाष्टावेवं-"पृथक ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं
सू०२९ बद्धगुदं ६ तथैव । आगन्तुकं ७ सप्तममष्टमं तु, जलोदरं ८ चेति भवन्ति तानि ॥१॥” 'कच्छुल्लत्ति कण्डूतिमान् पडल्लत्ति पदं रहीपदं पादादी काठिन्यं यदुक्तं-"प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना बंक्ष्णोरुजवा-18 खवतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदमाचक्षते" "पुराणोदकभूयिष्ठाः, सर्व षु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥१॥ पादयोहस्तयोर्वापि, जायते श्लीपदं नृणाम् । कर्णोष्ठनासाखपि च, कचिदिच्छन्ति तद्विदः ॥२॥" कुब्जा-पृष्ठादौ कुब्जयोगात् पङ्गुल:-६॥ १६१ ॥ पङ्गुः चङ्क्रमणासमर्थः वामनः-खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुञ्जवाम
~523~