SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२]---------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५]] दीप अनुक्रम [३७] प्रश्नव्याक-राजदन्तादिदर्शनाद्विमुक्त-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनिती नता२संवरार० श्रीअ- च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनं च-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नपारदार्यादि ध्ययने भयदेव० 181 दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म-लोकनिन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोग-13 सत्यव्रतवृत्तिः गमणं च'त्ति कन्दर्पाश्च-कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डमाया आभियोग्याश्च-अभियोगाही भावना Clआदेशकारिणो देवाः एतेषु गमनं-गमनहेतुर्यत्तत्तथा तच भवेदास्य, अयमभिप्रायो-हास्यरतिसाधुधारि-द ॥१२१॥ सू०२५ भाबलेशप्रभावावेपूत्पचमानः कान्दर्पिकेपु आभियोगिकेषु चोत्पद्यते न महद्धिकेविति हास्थमनायेति, आहा च-"जो संजओवि एयासु अप्पसत्थासु वहइ कहिंचि । सो तविहेसु गच्छइ नियमा भइओ चरणही-| दाणो ॥१॥" [पसंयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु गच्छति नियमाद् भक्तारणहीनः ॥१॥] 'एयासु'त्ति कन्दर्पादिभावनाखिति, तथा 'आसुरियं किब्विसत्तं च जणेज हासं'ति 'आसुरियन्ति असुरभावं 'किब्धिसत्त'ति चाण्डालप्रायदेवविशेषत्वं चा विकल्पे जनयेत्-मापयेत् जन्मान्तरहास्यकारिचारित्रजीवं हास्यं-हासा, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतन्निगमनमाह-एवमुक्तेन हास वर्जनप्रकारेण मौनेन-वचनसंयमेन भावितो भवन्त्यन्तरात्मा संयतादिविशेषणः, 'एवमिणमित्याद्यध्ययन18|निगमन पूर्वाध्ययनवद्याख्येयमिति । प्रश्नव्याकरणाङ्गस्य सप्तमाध्ययनविवरण समाप्तमिति ।। ॥१२१॥ C ASSES अत्र द्वितिये श्रुतस्कन्धे द्वितियम् अध्ययनं परिसमाप्तं अथ द्वितिये श्रुतस्कन्धे तृतीयं अध्ययनं “दत्तानुज्ञा" आरभ्यते ~443~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy