________________
आगम
(७)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[s]
भाग-१३ “उपासकदशा” – अंगसूत्र - ७ ( मूलं + वृत्तिः)
अध्ययन [ १ ],
मूलं [७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| दवाग्नेः-वनाग्भेदनं-वितरणं क्षेत्रादिशोधननिमित्तं दवाग्निदानमिति १३, 'सरोन्हदतडागपरिशोषणता' तत्र सरः- स्वभावनिप्पन्नं हदो-नयादीनां निम्नतरः प्रदेशः तडागं- खननसम्पन्नमुत्तानविस्तीर्ण जलस्थानं एतेषां शोषणं गोधूमादीनां वपनार्थ १४, 'असतीजनपोषणता' असतीजनस्य- दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थं यत्तत् तथा, एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति १५ । 'कन्दप्पे' ति कन्दर्पः कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् महासमिश्रं मोहोद्दीपकं नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदयतस्य सहसाकारादिनेति १, 'कुक्कुइए' ति कौत्कुच्यम् अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनक्रिया, अयमपि तथैव २, 'मोहरिए' ति मौखर्यं धाष्टर्थमायम सत्याॐ सम्बद्धमलापित्वमुच्यते, अयमतिचारः प्रमादव्रतस्य पापकर्मोपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे' ति संयुक्तम्अर्थक्रियाकरणक्षममधिकरणम् - उदूखलमुशलादि, तदतिचार हेतुत्वादतिचारो हिंस्रमदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, 'उवभोगपरिभोगाइरित्ते' त्ति उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि भोजनप्रक्रमे अशनपानादीनि तेषु यदतिरिक्तम् अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादविचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादवतस्यैवातिचार इति ५ । उक्ता गुणवतातिचाराः, अथ शिक्षाव्रतानां तानाह-'सामाइयस्स' ति समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आय:प्रतिक्षणमपूर्वा पूर्वज्ञानदर्शन चारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधः कृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः सः प्रयो
For Par Lise Only
सम्यक्त्व एवं द्वादश व्रतानां अतिचार वर्णनं
~29~
Tonary or