SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ३ अधर्म प्रश्नव्याकर० श्रीअभयदेव. सूत्रांक [१०] अदत्तादाननामानि वृत्तिः ॥४३॥ COCONOCT4UC4 दीप १२ तेणिकं १३ हरणविप्पणासो १४ आदियणा १५ टुंपणा धणाणं १६ अप्पञ्चओ १७ अवीलो १८ अक्खेवो १९ खेवो २० विक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्म २९ अपरच्छंतिविय ३० तस्स एयाणि ए बमादीणि नामधेज्जाणि होति तीसं अदिनादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई (सू०१०) 'तस्से'त्यादि सुगम, 'तय'त्युपदर्शनार्थी, 'चोरिकंति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्भुतं परहतं २ अदत्तं-अवितीर्ण ३ 'कूरिकर्ड'ति क्रूरं चित्तं कृरो वा परिजनो येषामस्ति ते कुरिणस्तैः कृतंअनुष्ठितं यत्तत्तथा, कचित्तु कुरुटुककृतमिति दृश्यते तत्र कुरुटुका:-काकटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभा-परस्माद्रव्यागमः ५ असंयमः ६ परधने गुजि: ७'लोलिक सि लौल्यं ८ तस्करत्वमिति च ९ अपहारः१०'हस्थलत्तण ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२'तेणिकन्ति स्तेनिका स्तेयं १३ हरणेन-मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ 'आइयणति आदानं परधनस्येति गम्यते १५ लोपना-अवच्छेदनं धनानां-- व्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडा १८ आक्षेपः परद्रव्यस्येति गम्यते १९क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षपोऽपि २१ कूटता-तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काला परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा यति लाल अनुक्रम [१४] अदत्तादानस्य त्रिंशत् नामानि ~287~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy