SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (१०) “प्रश्नव्याकरणदशा” - अंगसूत्र-१०(मूलं+वृत्ति श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 - हैनस्वरूप %- ॥४२॥ प्रश्वव्याक-४ जंबू तश्यं च अदत्तादाणं हरदहमरणभयकलुसतासणपरसंतिगऽभेजलोभमूलं कालबिसमसंसियं अहोऽच्छि ४३ अधर्मर० श्री सतण्हपत्थाणपत्थोइमइयं अकित्तिकरणं अणजं छिदमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपत्तवंचण- द्वारे भयदेव० क्खिवणघायणपराणिहुयपरिणामतकरजणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज पिय- अदत्तादावृत्तिः जणमित्तजणभेदविप्पीतिकारक रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइविणिवायवहणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं (सू०९) 'जम्बू।' इत्यादि, यथा पूर्वाध्ययनयोः याशयन्नामादिभिः पञ्चभिधरैरध्ययनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादृशमदत्तादानं स्वरूपेण तत्प्रतिपादयंस्तावदाह-हे जम्बू! तृतीयं पुनराम्रवद्वाराणां, किं?है अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदायोः परप्रवर्त्तनायौँ शब्दी वहनहरणपबर्यायी वा छान्दसाविति तीच मरणं च-मृत्युः भयं च-भीतिरेता एवं कलुष-पातकं तेन त्रासनं-बासजनन खरूप पत्तत्तथा तच तत् तथा 'परसंतिग'त्ति परसत्के धने योऽभिध्यालोमो-रौद्रध्यानान्विता मूछों स मूलं-निवन्धनं यस्यादत्तादानस्य तत्तथा तथेति कर्मधारयः, कालश्च-अर्द्धरात्रादि विषमं च-पर्वतादिदुर्ग ते संश्रित-आश्रितं यत्तत्तथा, ते हि प्रायः तत्कारिभिराश्रीयेते इति, 'अहोऽछिण्णतण्हपत्याणपत्थोहमदाइ ति अध:-अधोगती अच्छिन्नतृष्णानां-अत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका ॥४२॥ प्रवर्तिका मतिः-चुहियसिस्तत् तथा, अकीर्तिकरणमनार्य एते व्यक्ते, तथा छिद्र-प्रवेशद्वारं अन्तरं-अवसरो 5 - *-5 A lina अदत्तादानस्य स्वरूप ~285
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy