________________
आगम
(१०)
प्रत
सूत्रांक
[<]
दीप अनुक्रम
[१२]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [२]
मूलं [८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
&
५४
प्रश्नव्याक-घोषो येषां ते तथा विहिंस्यन्त इति विहिंसा: जडा-मूर्खाः बधिरान्धकाश्च ये ते तथा पाठान्तरेण जडबधिर० श्रीअ- रमूकाश्च मन्मनाः- अव्यक्तवाचः अंकान्तानि - अकमनीयानि विकृतानि च करणानि इन्द्रियाणि कृत्यानि भयदेव० वा येषां ते तथा, वाचनान्तरेऽकृतानि च न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा नीचा जावृत्तिः ४ व्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः मर्त्तव्या एव तथा असंदृशजनस्य - * असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्या वा आदेश्याः दुर्मेधसो- दुर्बुद्धयः, 'लोके'त्यादि श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः - लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिः - ऋक्सामादिवेदशास्त्रं अध्यात्मश्रुतिः* चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह- नरा- मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन च अलीकवादजनितकर्माग्निना तेन का लान्तरकृतेन प्रदह्यमाना: 'असंतपणं'ति अशान्तकेन - अनुपशान्तेन असता वा-अशोभनेन रागादिप्रवर्त्ति| तेनेत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च मानहरणं पृष्ठिमांसं च-परोक्षस्य दूषणाविकरणं अधिक्षेपश्च-निन्दाविशेषः पिशुनैः खलैर्भेदनं च परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवखजनमित्राणां सत्कमपक्षारणं च अपशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि, तथा अभ्याख्यानानि - असषणाभिधानानि बहुविधानानि प्राप्नुवन्ति-लभन्ते इत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य उरसो मनसश्च चेतसो 'दूमगाई'ति
*
॥ ४१ ॥
For Parts Only
~283~
२ अधर्म
द्वारे
मृषावा
दविपाकः
सू० ८
॥ ४१ ॥
jonary.org