________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्धः [१], -----------------------अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दिनः
दीप
प्रश्नव्याक-उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुकोसगाईति अल्पा-लघवो महान्ता-तदपेक्षया मध्यमा अधर्म२० श्रीअ-18| इत्यर्थः उत्कृष्ठा-उत्तमाश्च हन्यन्तां पोतसा:-बोहित्यसमुदायाः शावकसमूहा वा, तथा सेना-सैन्यं निभयदेव र्यातु-निर्गच्छतु निरर्गत्य च यातु-गच्छतु डमरं-विडुरस्थानं तथा च घोरा-रौद्राश्च वतन्तां च-जायन्तां स-4 मृपावावृत्तिः शामा-रणाः तथा प्रवहन्तु च-प्रवर्ततां शकटवाहनानि-गच्यो यानपात्राणि च, तथा उपनयनं-बालानां
कलाग्रहणं 'चोलगंति चुडापनयनं बालकप्रथममुण्डनं विवाह-पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिबसे तथा सुकरणं-ववादिकानामेकादशानामन्यतरदभिमतं सुमुहत्ते-रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः। एतयोःसमाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे-पुष्यादौ सुतिथौ च-पश्चानां मन्दादीनामन्यतरस्यामभिमतायां अद्य-अस्मिन्नहनि भवतु लपनं-सौभाग्यपुत्राद्यर्थ वध्वादेर्मजनं मुदितं-प्रमोदवत् बहुखाद्यपेयकलितं-प्रभूतमांसमद्यागुपेतं तथा कौतुकं-रक्षादिकं 'विण्हावणकत्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्लापनक विस्तापनकं शान्तिकर्म च-अग्निकारिकादिकमिति द्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः-चन्द्रसूर्ययोग्रहेण-राहुलक्षणेन उपरागः-उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च-विधुराणि दुःखमाशिवादीनि तेषु, किमर्थमित्याह-खजनस्य परिजनस्य च निजकस्य जीवितस्य च परिरक्षणार्थायेति व्यक्तं प्रतिशीषकाणि च-दत्तखशिर प्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षा यच्छत चण्डिकाविश्य इत्यर्थः, तथा दत्त च शीर्षोपहारान-पश्चादिशिरोवलीन् देवतानामिति गम्यते, विविधौषधिमद्यमां-|
अनुक्रम
[११]
antact
Kinaraya
~279~