________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [२] ----------------------- मल [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
द्वारे
सूत्राक
प्रश्नव्याक- द्रव्यतो द्रव्यसंयोगजनितं भावतो विद्यामनादिजनितं बलात्कारो वा मन्त्रीपधिप्रयोगान्नानाप्रयोजनेषु तद अधर्मर० श्रीअ- व्यापारणानीति द्वन्दोऽतस्तान , तथा चोरिकायाः परदारगमनस्य बहुपापस्य च कर्मणो-व्यापारस्य यत्करण| भयदेवतसथा, अवस्कन्दान-छलेन परवलमर्दनानि ग्रामघातिकाः प्रतीताः वनदहनतहागभेदनानि च प्रतीतान्येवा वृत्तिः वुद्धविषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कनुरिति ग
दिनः म्यते, भावेन-अध्यवसायेन बहसडिक्लष्टेन मलिनानि-कलुषाणि यानि तानि तथा, भूतानां-पाणिनां घा-IA ॥३८॥
तश्च-हननं उपघातश्च-परम्पराघात: तो विद्यते येषु तानि भूनघालोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि-हिंस्राणि वचनान्युदाहरन्ति, तथा पृष्टा वा अपृष्टा. वा प्रतीताः परतप्तिव्यावृत्ताश्च-परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिण:-अपर्यालोचितवक्तारः उपदिशंति-अनुशासति सहसा-अकस्मात् यदुत उष्ट्राः-करभाः गोणा-गावः गवया-आटव्याः पशुविशेषाः दम्यन्तां-विनीयन्तां,
तथा परिणतवयसः-सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनः प्रतीताः गवेलगकुलुटाच-उरभ्रता-IM सम्रचूडाच क्रीयन्ता-मूल्येन गृचंता कापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं, तथा पचत च।
पचनीयं, खजनाय च दत्त पिचत च पातव्यं मदिरादि, वाचनान्तरेण खादत पियत दत्त च, तथा दास्य:चेटिका दासा:-चेटकाः भृतका:-भक्तदानादिना पोषिताः 'भाइल्लगत्ति ये लाभस्य भाग-चतुर्भागादिकं
MIN३८॥ लभन्ते, एतेषां द्वन्द्वस्ततस्ते च शिष्याश्च-विनेयाः प्रेष्यजन:-प्रयोजनेषु प्रेषणीयो लोकः कर्मकराः-नियतकाल
अनुक्रम
[११]
REmaindina
murary.orm
~277