SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [२] ----------------------- मल [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक प्रश्नव्याक- सा येषामस्ति ते वागुरिणः, तित्तरवर्तकलावकांश्च कपिञ्जलकपोतकांच-पक्षिविशेषान् साधयन्ति शकुनेन- २ अधर्म२० श्रीअ-1 श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां, साउणीणमिति प्राकृतत्वात्, झषमकरान कच्छपांच-ज- द्वारे भयदेव० हलचरविशेषान साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंकति शङ्खाः प्रतीताः अङ्काश्च-रूढिगम्याः मृषावावृत्तिः अतस्तान क्षुल्लकांश्च-कपईकान साधयन्ति, मकरा इव मकरा जलविहारित्वाद्वीवरास्तेषां, पाठान्तरे मग्गिणां दिनः |-मार्गयतां तद्वेषिणां, अजगरगोनसमण्डलिद/करमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाःसू०७ दर्वीकरा:-फणभृतः मुकुलिन:-तदितरे, व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वेन-बालबीणंति प्रतिपादितं, वाचनान्तरे 'वायलियाण ति दृश्यते, तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशरटकांश्च साधयन्ति लु-H 5ब्धकानां, गोधादयो भुजपरिसप्पविशेषाः शरटका:-कृकलाशा, गजकुलवानरकुलानि च साधयन्ति पा-I7 शिकानां, कुलं-कुटुंबं यूधमित्यर्थः, पाशेन-बन्धनविशेषेण चरन्तीति पाशिकास्तेषां, शुकाः-कीरा बर्हिणोमयूराः मदनशाला:-शारिकाः कोकिला:-परभृतः हंसाः-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तानि तथा, सारसांश्च साधयन्ति पोषकाणां-पक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनं बन्धः-संयमनं यातनं च-कदथेनमिति समाहारद्वन्द्वस्तच साधयन्ति गोल्मिकानां-गुप्तिपालकानां तथा धनधान्यगवेलकांश्च साधयन्ति ॥२७॥ तस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति अनुक्रम [११] Saintairatn a N umeraryou ~275~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy