________________
आगम
(९)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[3]
भाग [१३] “अनुत्तरोपपातिकदशा ” – अंगसूत्र- ९ ( मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [१]
वर्ग: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [९] अंगसूत्र-[९] “अनुत्तरोपपातिकदशा'' मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Ja Eucation in
अर्हम् ।
चन्द्रगच्छीयश्रीमदभयदेवाचार्य दृब्धविवरणयुताः
अनुत्तरोपपातिकदशाः
ते काणं तेणं समएणं रायगिहे अज्जसुहम्मस्स समोसरणं परिसा णिग्गया जब जंबू पज्जुवासति० एवं व० जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयम पण्णत्ते नवमरस णं भंते! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्तेर्ण के अट्ठे पण्णत्ते ?, तेणं० से सुधम्मे अणगारे जंबु अणगारं एवं वयासी एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिष्णि
१ अथानुत्तरोपपातिकदशासु किञ्चिद्वयाख्यायते तत्रानुत्तरेषु सर्वोत्तमेषु विमानविशेषेषूपपातो - जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरोपपातिकास्तत्प्रतिपादिका दशाः दशाध्ययनप्रतिबद्धप्रथमवर्गयोगादशाः - ग्रन्थविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्रं तथाख्यानं च ज्ञाताधर्मकथाप्रथमाध्ययनादवसेयं शेषं सूत्रमपि कण्ठ
~ 185~
wor