________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
गाथा
समजाव सं०चउत्थस्स वग्गस्स अयमढे पन्नत्ते पंचमस्स चग्गस्स अंतकडदसाणं समणेणं जाव सं०के अहे
पं०१, एवं खलु जंबू! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ०५०,तं-पउमावती १ य गोरी ४ गंधारी ३ लक्षणा४ सुसीमा५ या जंबवह सबभामा ७ रूप्पिणि ८ मूलसिरि९ मूलदत्तावि १०॥१॥ जति
णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते! अज्झयणस्स के अहे पं०?, एवं जंबू! तेणं । कालेणं २ बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे. जाव विहरति, तस्स णं कण्हस्स चामु012 पउमावती नाम देवी होत्था बन्नओ, तेणं कालेणं २ अरहा अरिहनेमी समोसढे जाव विहरति, कण्हे वासुदेवे णिग्गते जाव पलवासति, तते णं सा पउमावती देवी इमीसे कहाए लट्ठा हट्ट जहा देवती जाव पज्जु- वासति, तए णं अरिहा अरिट्ट कण्हस्स वासुदेवस्स पउमावबीए य धम्मकहा परिसा पडिगता, तते | कण्हे. अरहं अरिष्टनेमि वंदति णमंसति २ एवं व०-इमीसे णं भंते। बारवतीए नगरीए नवजोयण जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?, कण्हाति! अरहं अरिह. कण्हं वासु० एवं व०-एवं खलु कण्हा! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए मुरग्गिदीवायणमूलाए विणासे भविस्सति, क
१ चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, सत्र प्रथमे 'सुरग्गिदीवायणमूलापत्ति सुरा च-मयं कुमाराणामुन्मत्तताकारणं अग्निश्च-अग्निकुमारदेवसन्धुक्षितो द्वीपायनश्व-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानो बालतपस्वी सम्प्राप्ताग्निकुमारदेवत्वः एते मूलंकारणं यख बिनाशस्य स तथा, अथवा सुरश्चासावग्निकुमारश्चाग्निदाता द्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव ।
*
*
दीप
*
अनुक्रम [१८-२०]
पद्मावती-आदिनाम प्रव्रज्या-कथा
~148~