________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [१], ----------------------- अध्य यन [१-१०] ----------------------- मूलं [१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८, अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१]
गाथा:
अन्नदा कदाई जेणेव अरहा अरिहनेमी तेणेव उवा० २ अरहं अरिष्टनेमि तिक्खुत्तो आदा० पदा० एवं व०-इच्छामि णं भंते! तुम्भेहिं अन्भणुण्णाते समाणे मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरेसए, एवं जहा खंदतो तही वारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेव फासेति निरयसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुजं दुरूहति मासियाए संलेहणाए बारस वरिसाई परिताते जाव सिद्धे ५॥ (सू०१) एवं खलु जंबू! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स| अंतगडदसाणं पढमवग्गपढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा गोयमो तहा सेसा चहि पिया धारिणी माता समुदे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा, पढमो
१ एवं सर्व गौतमाख्यानकं भगवतीप्रतिपादितस्कन्दककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम्-एकमासपरिमाणा एकमासिकी एवं व्यादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, वथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रि दिवास्तिनः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं, २ तथा गुणरत्नसंवत्सरं तपः एवरूपं, तत्र
हि प्रथमे मासे निरन्तर चतुर्थं तपः, दिवोत्कदुकस्य सूराभिमुखस्यावस्थान रात्री वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु * मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । ३ एवमन्यानि नब प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीका सुतानामाण्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गों निगमनीयः ।
दीप अनुक्रम [१-५]
गौतमकुमारस्य कथा
~124~