________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप अनुक्रम [२५-२८]
तनं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे भवउ, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एपमहूँ सोचा णिसम्म हहतुट्ठ ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुष्फगंधमल्लालंकारेणं सकारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्ति कप्पेति २ पडिविसजेति। तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २त्ता माणुम्माणबद्धणं करेह २ एतमाणत्तियं पचप्पिणह जाव पचप्पिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी-गच्छह णं तुन्भे देवाणुप्पिया! रायगिहे नगरे अभितरबाहिरिए उस्सुकं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिजं अणुडयमुइंग अमिलायमल्लदामं गणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्की लियाभिराम जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पञ्चप्पिणह तेवि करिति २ तहेव पञ्चप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि यसयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २पडिच्छेमाणे २एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेंति २बितियदिवसे जागरियं करेंति २ ततिए दिवसे चंदसरदंसणियं करेंति २ एवामेव निवत्ते सुइजातकम्मकरणे संपत्ते वारसाहदिवसे विपुलं असणं पाणं खातिमं सातिम उवक्त
मेघकुमारस्य जन्म
~83~