________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४-१५] +[१४-R +१५-R]
अपरिजाणिज्जमाणिओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उबागच्छंति २ करतलपरिग्गहियं जाव कटु जएणं विजएणं वद्धाति बद्धावइत्ता एवं व०-एवं खलु सामी! किंपि अन्ज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोवगया झियायति, तते णं से सेणिए राया तासिं अंगपाडियारियाणं अंतिए एयमह सोचा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं बेइयं जेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छइत्ता धारणी देवी ओलुग्गं ओलुग्गसरीरं जाव अदृझाणोवगयं झियायमाणि पासइ पासित्ता एवं चदासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोचगया झियायसि?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं खुत्ता समाणी नो आदाइ जाव तुसिणीया संचिट्टति. तते णं से सेणिए राया धारिणी देवी दोचंपि तचंपि एवं वदासी-किन्नं तुमे देवाणुप्पिए ओलुग्गा जाब झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रना दोचंपि तचंपि एवं बुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २त्ता एवं वयासी-किण्णं तुमं देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए? ताणं तुम ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिपीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउन्भूए
दीप अनुक्रम [१९-२४]
For P
OW
★ यहाँ से दूसरा सूत्र आरम्भ होता है।
~67~