SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], --------- वर्ग: [१०] --------- अध्ययनं [१-८] --------- मूलं [१५८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म स्कन्धः I तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हव.सए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि कधाङ्गम्. सेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं पवा, णवरं पुषभये वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावस्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे ॥२५३॥ पिया धम्मा माया सबाओऽवि पासस्स अरहओ अंतिए पवइयाओ पुष्फलाए अजाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाई महाविदेहे वासे सिजिझहिंति बुजिमाहिति मुच्चिहिंति सबदुक्खाणं अंतं काहिंति । एवं खलु जंबू! णिक्खेवओ दसमवग्गस्स । दसमो वग्गो समत्तो। (सूत्र १५८) । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थरेणं सयंसंबुद्धेणं पुरिसोसमेणं जाव संपत्तेणं | धम्मकहा सुयक्खंधो समसो दसहि बग्गेहिं नायाधम्मकहाभो समताओ। (सूत्रं १५९) समाप्तो द्वितीयः श्रुतस्कन्धः। नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥१॥ इह हि गमनिकार्थ यन्मया KI ब्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गि वर्गे ॥ २॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरी मादृशजनस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूद्यः प्रयत्नतः । न पुनरसदाख्यात, एव ग्रामो नियोगतः ॥ ४॥ तथापि माऽस्तु मे पापं, समत्युपजीवनात् । वृद्धन्यायानुसारिखाद्धितार्थ च प्रवृत्तितः | ॥२५॥ | अथ द्वितियात् आरभ्य दशम-वर्ग: पर्यन्ता वर्गा: (स्व-स्व अध्ययनानि समेता) परिसमाप्ता: ~515
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy