________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" श्रुतस्कन्ध: [२], -------- वर्ग: [५] -------- अध्ययनं [१-५४] -------- मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
जाताधर्म
कथाका
२धर्मकथाश्रुतस्कन्धः
॥२५२॥
नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिंदस्स अग्गमहिसी अपलिओवमं ठिती, एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं, भाणियबाओ सबाओ णागपुरे सहसंबवणे उजाणे माया पिया धूया सरिसनामया, ठिती अद्धपलिओवमं । पंचमो वग्गो समत्तो। (सूत्रं १५३) छटोवि वग्गो पंचमवग्गसरिसो, णवरं महाकालिंदाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुषभवे सागेयनयरे उत्तरकुरुउजाणे माया पिया धूया सरिसणामया सेसं तं चेव । छटो वग्गो समत्तो (सूत्रं १५४) सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पं०.०-सूरप्पभा आयवा अचिमाली पभंकरा, पढमजायणस्स उक्खेषओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं २ सूरप्पभा देवी सूरंसि. विमाणसि सरप्पमंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुषभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सुरप्पभा दारिया सूरस्स अग्गमहिसी ठिती अद्धपलिओवमं पंचहि वाससएहिं अन्भहियं सेसंजहा कालीए, एवं सेसाओवि सबाओ अरक्खरीए णयरीए। सत्तमो वग्गो समत्तो (सूत्रं १५५) अहमस्स उक्खेचओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पं०,०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अजायणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा
॥२५॥
~513