________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ह
अभिरुतिए, तए णं अहं अम्मयाओ ! संसारभउविग्गा भीया जम्मणमरणाणं इच्छामि गं तुम्भेहिं अन्भणुनाया समाणी पासस्स अरहतो अंतिए मुंडा भबित्ता आगारातो अणगारियं पवतिसए. अहासुहं देवा० मा पडिबंध कर, तते णं से काले गाहावई विपुलं असणं ४ उवक्खडावेति २ मिसणाइणियगसयणसंबंधिपरियणं आमंतेतिर ततो पच्छा पहाए जाब विपुलेणं पुष्फवत्थगंधमलालंकारेणं सकारेत्ता सम्माणेत्ता तस्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरतो कालियं दारियं सेयापीपहिं कल सेहि पहावेति २ सवालंकारविभूसियं करेति २ पुरिससहस्सवाहिणीयं सीयं दुरुहेति २ मित्त णाइणियगसयणसंबंधिपरियणेणं सद्धिं संपरिबुडा सविहीए जाव रवेणं आमलकप्पं नयरिं मझमज्झेणं णिग्गच्छति २ जेणेव अंबसालवणे चेइए तेणेव उवा०२छत्ताइए तित्थगराइसए पासतिरसीयं ठवेइ २ कालियंदारियं अम्मापियरो पुरओ काउंजेणेव पासे अरहा पुरिसा तेणेव उवा०२ बंदइ नमसइ २त्ता एवं व०-एवं खलु देवा! काली दारिया अम्हं धूया इहा कंता जाव किमंग पुण पासणयाए ?, एस णं देवा! संसारभउधिग्गा इच्छह देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पबहत्तए, तं एवं गं देवाणुप्पियाण सिस्सिणिभिक्खं दलयामो पडिच्छतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया! मा पडिबंध, तते णं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवकमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा
~506~