________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्
धर्मकथाश्रुतस्कन्धः
॥२४७
लकप्पं जंबुद्धीव २ विउलेणं ओहिणा आभोएमाणी २ पासह, तत्थ समणं भगवं महावीर जंबुद्दीवे २ भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिणिहत्ता संजमेणं तवसा अप्पाणं भावेमार्ण पासति २त्ता हहतुद्दचित्तमाणंदिया पीतिमणा जाव हयहियथा सीहासणाओ अन्भुटेति २ पायपीढाओ पचोरुहति २ पाउया ओमुयति २ तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छति २ वाम जाणुं अंचेति २दाहिणं जाणु धरणियलंसि निहट्ठ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति २ईसिं पचुण्णमह २ कडयतुडियर्थभियातो भुयातो साहरति २ करयल जाव कड एवं व० णमोऽत्थु णं अरहताणं जाव संपत्ताणं णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स बदामि णं भगवंतं तत्थगयं इह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकटु वंदति २ नमंसति २सीहासणधरंसि पुरत्याभिमुहा निसपणा, तते गं तीसे कालीए देवीए इमेयारवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुधासित्तएत्तिकडु एवं संपेहेति २ आभिओगिए देवे सहावेति २ एवं व०-एवं खलु देवा ! समणे भगवं महावीरे एवं जहा सुरियाभो तहेव आणत्तियं देह जाव दिवं सुरवराभिगमणजोगं करेह २ जाव पञ्चपिणह, तेवि तहेव करेत्ता जाव पचप्पिणंति,णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव तहेव णामगोयं साहेइ तहेब नहविहिं उवदंसेइ जाय पडिगया। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २एवं व०
Ameeeeex
।॥२४७॥
~503