SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१९], ----------------- मूलं [१४१-१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: शाताधर्मसम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउम्भूया उज्जला जाव |१९पुण्डकथानम्, दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए विहरति, तते णं से पुंडरीए अणगारे अत्थामे अबले रीकज्ञाता अवीरिए अपुरिसकारपरकमे करयल जाव एवं व०-णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्यु कण्डरीक॥२४॥ णं घेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुर्विपि य णं मए घेराणं अंतिए सवे पाणा- नारकिता तिवाए पञ्चक्खाए जाव मिच्छादसणसल्ले णं पञ्चक्खाए जाव आलोइयपडिकते कालमासे कालं किचा पुण्डरीकसबसिद्धे उववन्ने । ततो अणंतरं उच्चहित्ता महाविदेहे वासे सिज्झिहितिजाव सबदुक्खाणमंतं काहिति। सिद्धिः श्रुएवामेव समणाउसो! जाव पबतिए समाणे माणुस्सएहिं कामभोगेहिं णो सजति नो रज्जति जाव नो त०समाविप्पडिघायमावबति से णं इभवे चेव बहणं समणाणं बहणं समणीणं बहूणं सावयाणं बहूर्ण सावि- प्तिः सू. गाणं अच्चणिजे बंदणिज्ने पूयणिज्जे सकारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे- १४५-१४६ त्तिकट्ठ परलोएवियणं णो आगच्चति बहणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरतं संसारकतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाब सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स IS२४५ नायज्झयणस्स अयमढे पन्नत्ते ॥ एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छहस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं १४६) तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एकसरगाणि एगूणवीसाए दिवसेसु समपंति (सूत्र १४७) पढमो सुयक्खंधो समत्तो॥ सर्व सुगम, नवरं उपनयविशेषोऽयम्-'वाससहस्सपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्ठभावो.न बिसुज्झइ कंडबारीउन ॥१॥ तथा-अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकर्ज पुंडरीयमहारिसिव जहा ॥२॥ II वर्षसहस्रमपि यतिः कृता संयम सुविपुलमपि । अन्ते क्लिष्टभावोन विशुध्यति कण्डरीक इव ॥१॥ अल्पेनापि। कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षिः ॥२॥] इत्येकोनविंशतितमं जातं विवरणतः समाप्तम् ॥ अत्र अध्ययनं-१९ परिसमाप्तम् तत् परिसमाप्ते प्रथमो श्रुतस्कन्धो अपि समाप्तम् ~500
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy