SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३९-१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म- कथाङ्गम्.. सुतामांसं । शुक्तं तथेह साधवो गुरूणामाशयाऽऽहारं ॥४॥ भवलङ्घनशिवपापणहेतो आन्ति न पुनर्णाज्या । वर्णनल-18 १९पुण्डरूपहेतोश्च भावितात्मानो महासत्त्वाः ॥५॥] अष्टादश ज्ञातविवरणं समाप्तम् ॥ १८॥ PIरीकज्ञाता. पद्मदीक्षा INT मोक्षौ सू. अथ एकोनविंशतितमाध्ययनविवरणम् ॥१९॥ १४१ ॥२४॥ अथैकोनविंशतितम व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्रासंधूताश्रवस्येतरख चानर्थेतराचुक्ताविह तु चिरंग संवृताश्रयो भूखापि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवख च ताबुच्यते इत्येवंसम्बद्धमिदम् जति णं भंते ! समणेणं भग०म०जाव संपत्तेणं अट्ठारसमस्स नायजायणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायज्झयणस्स के अढे पन्नत्ते?,एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेणंररहेव जंबु. हीवेदीवे पुवचिदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणणं उत्तरिल्लस्स सीतामुहवणसंडस्स पच्छिमेणं एगसेलगरस वक्खारपचयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई णामं विजए पनत्ते, तत्थ णं पुंडरिगिणी णाम रायहाणी पन्नत्ता णवजोयणविच्छिण्णा दुवालसजोपणायामा जाच पचक्वं देवलोयभूया पासातीया ४ । तीसे णं पुंडरिगिणीए णयरीए उत्तरपुरच्छिमे दिसिमाए णलिणिवणे २४२॥ REaantAILund अत्र अध्ययन-१८ परिसमाप्तम् अथ अध्ययन- १९ "पुण्डरीक' आरभ्यते ~494~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy