________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम्.
endrasaera
सूत्रांक
१ उत्क्षिसाध्ययने स्वमफलम् सू. १२
[१२]
॥१९॥
गाथा
विलेवणे आविद्धमणिमुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंयमाणकडिसुत्तसुकयसोहे पिणद्धगेवजे अंगुलेलगल लियंगल लियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरुवसस्सिरीए कुंडलुजोइयाणणे मउदित्तसिरए हारोत्थयमुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्सरिजे मुछियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिह निउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसस्थआविद्धवीरवलए, किं बहुणा, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसहकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाइंबियकोटुंबियमंतिमहामंतिगणगदोवारियअमचचेडपीहमदनगरणिगमसेडिसेणावइसत्यवाहदयसंधिवाल सद्धिं संपरिबुडे धवलमहामेह निग्गएषिव गहगणदिपंतरिक्खतारागणाण मझे ससिव पियदसणे नरवई मजणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उचागच्छद उवागच्छइत्ता सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ट भहासणाई सेयवत्वपच्चुत्थुयाति सिद्धस्थमंगलोचयारकतसंतिकम्माई रयावेई रयावित्सा णाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्यवरपहणुग्गयं सहबहुभत्तिसयचित्तट्ठाणं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अम्भितरियं जवणियं अंछावेइ अंछावइत्ता
दीप
a eeeraries
अनुक्रम [१५-१७]]
॥१९॥
स्वप्न-फल कथन
~48~