SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्. १७ अश्वज्ञाता. अश्वानयनायंप्रेषणं सू, १३३ ॥२२८॥ oesea देवा! आसेहिए, इमेणं बहवे हिरपणागराय सुवण्णागराय रयणागरायवइरागरायतं सेयं खलु अम्हं हिरण्णस्स य सुवष्णस्स य रयणस्स य वइरस्सय पोयवहणं भरित्तएत्तिक? अन्नमन्नस्स एयमहूँ पडिसु. णतिर हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्टस्स य पाणियस्स य पोयवहणं भरेंति २ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयवहणपणे तेणेव उ०२ पोयवहणं लंबंति २ सगडीसागडं सजेति २तं हिरणं जाव वरं च एगहियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेच हथिसीसए नयरे तेणेव उवा०२ हत्थिसीसयरस नयरस्स बहिया अग्गुज्जाणे सस्थणिवेसं करेंति २ सगडीसागडं मोएंति २महत्थं जाव पाहुडं गेहति २हत्धिसीसंच नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उ०२जाव उवणेति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति (सूत्रं १३२) ते संजुत्ताणावावाणियगा एवं व०-तुम्भे णं देवा! गामागर जाच आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणणं ओगाहह तं अस्थि याई केइ भे कहिचि अच्छेरए दिट्टपुचे?, तते गंते संजुत्ताणावावाणियगा कणगकेउं एवं व०-एवं खलु अम्हे देवा! इहेव हथिसीसे नपरे परिवसामो तं चेव जाव कालियदीवंतेणं संबूढा, तत्थणं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किंते?, हरिरेणु जाच अणेगाइं जोयणाई उन्भमंति, तते णं सामी! अम्हेहि कालियदीव ते आसा अच्छेरए दिहपुणे, तते णं से कणगकेऊ तेर्सि संजत्तगाणं अंतिए एयम सोचा ते Receneseaeesese ॥२२८॥ ~466
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy