________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२५-१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्
॥२२५॥
१६ अमर कङ्काज्ञा पाण्डुमथुरानिवेशः पाण्डवदी
क्षा सू. |१२७-१२८
तहत्ति पडिसुणेति सबलवाहणा हयगय० हथिणाउराओ पडिणिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवा० २ पंडुमहुरं नगरि निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया याचि होत्था (सूत्रं १२७) तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं णिवत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेनं पंडसेणे, तते णं तस्स दारगस्स अम्मापियरो णामधेजं करेह पंडुसेणत्ति, बावत्तरि कलाओ जाव भोगसमत्धे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व०-जं गवरं देवा०.दोवर्ति देविं आपुच्छामो पंडसेणं च कुमार रज्जे ठावेमो ततो पच्छा देवा! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा०1, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा०२ दोवतिं देवि सदाति २ एवं य-एवं खलु देवा! अम्हेहि राणं अंतिए धम्मे णिसंते जाच पचयामो तुम देवाणुप्पिए ! किं करेसि , तते णं सा दोबती देवी ते पंच पंडवे एवं व०-जति णं तुम्भे देवा० संसारभउचिग्गा पचयह ममं के अण्णे आलंबे वा जाव भविस्सति ?, अहंपि यणं संसारभविग्गा देवाणुप्पिएहिं सदि पवतिस्सामि. तते ण ते पंच पंडया पंडुसेणस्स अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरति, तते णं ते पंच पंडवा दोवती य
॥२२५॥
Hirwasaram.org
~460