________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१०,११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [१०,११]
॥१८॥
दीप अनुक्रम [१३,१४]
अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतत्र इत्यर्थः । 'त'मिति यसाद तसादुदारादि विशे
को- नमित्तिपणः खमः 'तुमेति खया दृष्ट इति निगमनं । 'एवमेतदिति राजवचने प्रत्ययाविष्करणम् , एतदेव स्फुटयति-तहमेय'ति काहानं तथैव तयथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय- सू. १२ मित्यनेन संदेहाभावतः 'इच्छियंति इष्ट ईप्सितं वा 'पडिच्छियंति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात् , अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकटु'त्ति इति भणिवा 'उत्तम'चि खरूपतः 'पहाणे'त्ति फलतः, एतदेवाह-मंगल्ले'ति मंगले साधुः खप्त इति 'सुमिणजागरिय'ति खमसंरक्षणार्थ जागरिका ता 'प्रति-11 जाग्रती प्रतिविदधती। तए णं सेणिए राया पचूसकालसमयंसि कोडुंबियपुरिसे सदावेह सदावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! पाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलितं पंचवनसरससुरभिमुकपुष्फपुंजोवयारकलियं कालागरुपवरकुंदुरुकतुरुकधूवडज्झंतमघमतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवहिभूतं करेह य कारवेह यर एवमाणसिय पचप्पिणह, तते णं ते कोटुंबियपुरिसा सेणिएणं रन्ना एवं धुत्ता समाणा हहतुट्ठा जाव पचप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासर्किसुयसुयमुहगुंजद्धरागबंधुजीवगपा रावयचलणनयणपरहुपसुरत्तलोयणजामुयणकुसुमजलियजलणतवणिजकलसहिंगुलयनिगररूवाइरंगरेह
॥१८॥
स्वप्न-फल कथन,
~46~