________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कथाङ्गम्.
॥२१८॥
१६ अमरकङ्काज्ञा द्रौपदीगवेषणप्रत्यानयन सू. १२४
नाभे राया तेणेव उ० २ एवं व०-अम्हे पउमणाभे वा रायत्तिकटु पउमनाभेणं सद्धिं संपलग्गा यावि होत्था, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिन्धद्धयपडागा जाव दिसोदिसि पडिसेहेतित्ति, तते णं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाच अधारणिज्जत्तिक? जेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०-कहणं तुम्भे देवाणु०१ पउमणाभेण रन्ना सदि संपलग्गा?, तते । णं ते पंच पंडया कण्हं वासुदेवं एवं व०-एवं खलु देवा! अम्हे तुन्भेहि अन्भणुनायासमाणा सन्नद्ध रहे दुरूहामो २ जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेषे ते पंच पंडवे एवं व०जति णं तुन्भे देवा ! एवं वयंता अम्हे णो पउमनाभे रायत्तिकठ्ठ पउमनाभेणं सर्द्धि संपलग्गंता तो णं तुम्भे णो पउमणाहे हयमहियपवर जाव पडिसेहंते,तं पेच्छह णं तुम्भे देवा! अहं नो पउमणाभे रायत्तिक? पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति २ जेणेव पउमनामे राया तेणेव उवाग० २ सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययबलस्स हरिसजणणं रिउसेपणविणासकरं पंचवणं संखं परामुसति २ मुहवायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसदेणं बलतिभाए हते जाव पडिसेहिए, तते णं से कण्हे वासुदेवे धणु परामुसति घेढो धणुं पूरेति २ घणुसई करेति, तते णं तस्स पउमनाभस्स दोच्चे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए, तते
॥२१८॥
~446~