SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १६अमरकाज्ञा नारदस्यानादरःसू. १२२ ज्ञाताधर्म-11 वइए, तते णं से पंडुराया ककछुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहि कुंतीए य देवीए सद्धिं कथाङ्गम्. आसणातो अब्भुट्टेति २ कच्छुल्लनारयं सत्तदृपयाई पञ्चुग्गच्छइ२ तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उद्गपरिफोसियाए दम्भो. ॥२१३॥ वरिपञ्चत्थुयाए भिसियाए णिसीयति २ पंडरायं रजे जाव अंतेउरे य कुसलोदंतं पुच्छह, तते णं से पंडराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाच पज्जुवासंति, तए णं सा दोबई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपञ्चक्खायपावकम्मंतिकड नो आढाति नो परियाणइ नो अन्भुट्टेति नो पज्जुवासति ( सूत्रं १२२) तते णं तस्स कच्छुल्लणारयस्स इमेयारूवे अम्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अहो णं दोवती देवी रूवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अणुबहा समाणी ममं णो आदाति जाव नो पज्जुवासह तं सेयं खलु मम दोवतीए देवीए विप्पियं करिशएत्तिकट्ठ एवं संपेहेति २ पंडुयरायं आपुच्छह २ उप्पयर्णि विजं आवाहेति २ ताए उफिट्टाए जाच विजाहरगईए लवणसमुई मज्झमझेणं पुरस्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था । तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणड्डभरहवासे अवरकंका णाम रापहाणी होत्था, तते णं अमरकंकाए रायहाणीए पउमणाभे णाम राया होत्या महया हिमवंत० वण्णओ, तस्स णं पउमनाभस्स रनो सत्त देवीसयाति ओरोहे होत्या, तस्स ॥२१॥ seoccerseas ~4364
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy