________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [८,९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्
प्रत सूत्रांक
॥ १५॥
[८,९]
दीप अनुक्रम [११,१२]
beneedees
रको मलको नवतः कुशक्तो लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम्-आच्छादितं यत्तत्तथा, इह चास्तरको लोक- धारिण्या: प्रतीत एव मलककुंशक्तौ तु रूढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो-बालोरभ्रस्वोर्णायुक्ता कृतिः स्वमसूत्रर सिंहकेसरो-जटिलकम्बला, तथा सुष्टु विरचितं शुचि वा रचितं रजखाण-आच्छादनविशेषोऽपरिभोगावस्थायां यसिस्तत्तथा तत्र, रक्तांशुकसंवृते- मशकगृहाभिधानवखाते सुरम्ये तथा आजिनक-चर्ममयो वस्त्रविशेषः स च खभावादतिकोमलो भवति | तथा रूत-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-प्रक्षण एभिस्तुल्यः स्पर्शो यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव ।। स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्वासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षण: समयः न तु सामाचारादिलक्षणः पूर्वरा-1 त्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षेलादेकरेफलोपेन 'पुवरत्तावरसे'त्युक्तं, अपर]रात्रशब्दो वाऽयमिति, सुप्त-181 जागरा-नातिमुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणी'त्ति वारं वारमीपन्निद्रां गच्छन्तीत्यर्थः, एक महान्तं सप्तोत्सेधमि-IN त्यादिविशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योगः, तत्र सप्लोत्सेधं सप्तसु कुम्भादिषु स्थानेधूनतं सप्तहस्तोच्छ्रितं वा 'रययंति रूप्यं 'नहयलंसित्ति नभस्तलान्मुखमतिगतमिति योगः, वाचनान्तरे खेवं दृश्यते-जाव सीहं सुविणे पासित्ता || पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एकं च णं महंत पंडरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुलताख्या
|॥१५॥ पनार्थ, एतदेवोपमानेनाह-संखउलविमलदहियणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदभ इच धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाश:-प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिजदरिसणिज्ज' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो-महाहिमवान् तथा उरु:-विस्तीर्ण: रम-18
राज्ञी-धारिणी एवं तस्या: स्वप्नं
~40