________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [१०२-१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
१४तेतलि
प्रत सूत्रांक
कथानम्.
ज्ञाता०ते
॥१९॥
सू. १०२
[१०२-१०४]
घरे जेणेव सए सयणिजे तेणेव उवागच्छति २सयणिजंसि णिसीयति २एवं व०-एवं खलु अहं सयातो गिहातो निग्गपछामि तं चेव जाव अभितरिया परिसा नो आढाति नो परियाणाति नो अन्भुट्टेति, तं सेयं खलु मम अप्पाणं जीवियातो ववरोवित्तएत्तिकट्ठ एवं संपेहेति २ तालउड विसं आसगंसि पक्खिवति सेय विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधे ओहरति, तत्स्थवि य से धारा ओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २रुक्खं दुरूहति २पासं रुक्खे बंधतिरअप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, ततेणं से तेतलिपुत्ते महतिमहालयं सिलं गीचाए बंधति २ अत्थाहमतारमपोरिसियसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलि० सुकंसि तणकूडसि अगणिकार्य पक्खिवति २ अप्पाणं मयति तत्वविय से अगणिकाए विज्झाए, तते णं से तेतली एवं व-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति ? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति ?, एवं अत्थेणं दारेण दासेहिं परिजणेणं, एवं खलु तेयलिपुत्ते णं अ० कणगझएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मेयं सद्दहिस्सति ?, तेतलिपुत्ते नीलुप्पल जाव खंधंसि ओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति?, तेतलिपुत्तस्स पासगं गीवाए बंधेत्ता
दीप अनुक्रम [१५४-१५६]
coercene
॥१९॥
| पोट्टीलदेवै: तेतलिपुत्रं प्रतिबोध:
~390