________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
झौताधर्म
कथाकम्.
प्रत
॥१७॥
सुत्रांक [९१,९२]
प्पिया इमं उद्गरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियघरिए सुबुद्धियस्स एतमझु पडिसुणेति २तं उदगरयणं गिण्हाति २ जितसन्तुस्स रपणो भोयणवेलाए उवट्टवेति, तते णं से जितसत्तू राया तं विपुलं असण ४ आसाएमाणे जाव विहरह, जिमियभुनुत्तराययाविय णं जाव परमसुइभूए तंसि उद्गगरयणे जायविम्हए ते बहवे राइसर जाव एवं व०-अहोणं देवाणु01 इमे उदगरयणे अच्छे जाव सबिंदियगायपल्हायणिज्जे तते णं बहवे राईसर जाव एवं व०तहेव णं सामी! जपणं तुम्भे वदह जाच एवं चेव पल्हायणिजे, तते णं जितसत्तू राया पाणियधरियं सहावति २ एवं व-एस णं तुन्भे देवा० । उदगरयणे कओ आसादिते , तते णं से पाणियघरिए जितसत्तुं एवं वदासी-एस णं सामी ! मए उद्गरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुबुद्धिं अमचं सद्दावेति २ एवं च०-अहो णं सुबुद्धी केणं कारणेणं अहं तव अणिद्वे ५ जेणं तुम मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ?,तए णं तुमे देवा! उदगरयणे कओ उबलद्धे !, तते णं सुबुद्धी जितसत्तुं एवं व०-एस णं सामी ! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व०-केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ?, तते णं सुबुद्धी जितसत्तुं एवं व-एवं खलु सामी ! तुम्हे तया मम एवमातिक्खमाणस्स ४ एतमट्ट नो सद्दहह तते णं मम इमेयारचे अन्भत्थिते ६ अहोणं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु मम जियसत्तुस्स
१२उदकज्ञाते परिखोदक सू९१ सुबुद्धिकृतो जितशत्रोबोधः सू. ९२
दीप अनुक्रम [१४३
Oi
-१४४]
॥१७॥
~360