________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
हाताधर्म
थाङ्गम्.
प्रत
॥१७॥
सूत्रांक [९१,९२]
१२उदकज्ञाते परिखोदकं सू. |९१ सुबुद्धिकृतो जितशत्रोबोधः सू.
-
परियाणई तुसिणीए संचिट्ठइ, तए णं से जितसत्तू अण्णदा कदाई पहाए आसखंधवरगते महया भडचडगरहआसवाहणियाए निजायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं बीतीवयह । तते णं जितसत्तू तस्स फरिहोद्गस्स असुभेणं गंघेणं अभिभूते समाणे सएणं उत्तरिजगेणं आसगं पिहेइ, एगस अवक्कमति, ते बहवे ईसर जाव पभितिओ एवं वदासी-अहो णं देवाणुप्पिया इमे फरिहोदए ! अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अमणामतराए चेव, तए णं ते बहवे राईसरपभिह जाव एवं व०-तहेव णं तं सामी ! जंणं तुम्भे एवं वयह, अहोणं इमे फरिहोदए अमणुपणे वपणेणं ४ से जहा णामए अहिमडे इ वा जाब अमणामतराए चेच, तए णं से जियसत्तू सुबुद्धिं अमचं एवं वदासीअहो णं सुबुद्धी! इमे फरिहोदए अमणुपणे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेष, तए णं सुबुद्धी अमचे जाव तुसिणीए संचिट्ठा,तएणं से जियसत्तू राया सुवुद्धि अमचं दोचंपि तञ्चपि एवं व०-अहो णं तं चेव, तए णं से सुबुद्धी अमचे जियसत्तुणा रन्ना दोचंपि तचंपि एवं बुत्ते समाणे एवं व-नो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केइ विम्हए, एवं खलु सामी! सुम्भिसद्दावि पोग्गला दुभिसहत्ताए परिणमंति, तं चेव जाव पओगयीससापरिणयावि य गं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तु सुवृद्धि एवं चेव, मा णं तुम देवाणु ! अप्पाणं च परं च तदुभयं चा बहहि य असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेण य बुग्गाहेमाणे बुप्पाएमाणे विहराहि, तते
दीप अनुक्रम [१४३
૧૨
-१४४]
cesesesesese
||१७४॥
~358~