SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१२], ----------------- मूलं [९१,९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९१,९२] दीप अनुक्रम [१४३ ज्ञाताधर्म-18 द्वादशज्ञातविवरणम्। १२उदककथाङ्गम. ज्ञाते परि IN खोदकं सू. ॥१७३॥ अधुना द्वादशं विवियते, अस्स चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकत्वमाराधकसं चोक्तमिह तु चारित्रारा-18TV धकवं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम् --- द्धिकृतो जतिणं भंते ! समणेणं जाव संपत्तेणं एकारसमस्स नायज्झयणस्स अयम बारसमस्स णं नायज्झयणस्स के जितशत्रोअढे पं०१, एवं खलु जंबू! तेणं कालेणं२चंपा नाम नयरी पुण्णभद्दे जितसत्तू रायाधारिणी देवी, अदीणसत्तू बर्बोधः सू. नामं कुमारे जुवराया यावि होत्था, सुबुद्धी अमचे जाव रज्जधुरार्चितए समणोवासए, तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्था, मेयवसामसरुहिरपूयपडलपोचडे मयगकलेवरसंछण्णे अमणुण्णे चपणेणं जाव फासणं, से जहा नामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणढकिमिणवावण्णदुरभिगंधे किमिजालाउले संसते असुइविगयवीभत्थदरिसणिजे, भवेयारूवे सिया?, णो इणढे समढे, एत्तो अणिट्ठतराए चेव जाव गंधेणं पण्णत्ते (सूत्रं ९१) तते णं से जितसत्तू ११७३॥ राया अण्णदा कदाइ पहाए कयवलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहुहिं राईसर जाव सत्यवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमितभु -१४४] SANEmiratKIL. अथ अध्ययन- १२ "उदकज्ञात" आरभ्यते ~356
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy