________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [११], ----------- ----- मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[९०]
दीप अनुक्रम [१४२]
ज्ञाताधर्म-18 वायवः पश्चादाता वा मन्दाः-शनैः सञ्चारिणः महाबाता:-उदंडवाता बान्ति तदा 'अप्पेगइय'ति अध्येके केचनापि १दाबद्रकधाङ्गम. स्तोका इत्यर्थः, 'जुण्ण'त्ति जीर्णा इव जीर्णाः, झोडा पत्रादिशाटनं, तद्योगात्तेऽपि झोडाः, अत एव परिशटितानि कानिचिव विज्ञाताध्य.
पाण्डूनि पत्राणि पुष्पफलानि च येषां ते तथा शुष्कपक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना लखवं 'एवामेवे'त्यादि, खपराम ॥१७२॥
'अण्णउत्थियाण'ति अन्ययूथिकानां-तीर्थान्तरीयाणां कापिलादीनामित्यर्थः, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, 'एस णति य एवंभूतः एष पुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य, इयमत्र विकल्पचतुष्टयेऽपि भावना यथा दावद्रव्य-18
|किसहने वृक्षसमूहः खभावतो द्वीपवायुभिः बहुतरदेशैः खसम्पदः समृद्धिमनुभवति देशेन चासमृदि १ समुद्रवायुभिश्व देशरसमृद्धि
देशविरादेशेन च समृद्धि २ मुभयेषां च वायूनाममाये समृद्धभाव ३ मुभयसद्भावे च सर्वतः समृद्धि ४ मे क्रमेण साधुः कुती-1
धनाराध|र्थिक गृहस्थानां दुर्वचनादीन्यसहमानः क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराधनां करोति, श्रमणादीनां बहुमानवि-181
नसोरा
धनविराषयाणां दुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १ श्रमणादिदुर्वचनानां खसहने कुतीथिकादीनां सहने देशानां विराधनेन8
धनाः देशत एवाराधना करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्तते ३ सहमानश्च सर्वथाऽऽराधनायामिति ४, इह|8
सू. ९० पुनर्विशेषयोजनामेवं वर्णयन्ति-"जह दाबद्दवतरुवणमेव साह जहेब दीविचा । वाया तह समणाइयसपक्खवयणाई दुसहाई ॥१॥ जह सामुदयवाया तहऽण्णतित्थाइकडयवयणाई । कुसुमाइसंपया जह सिवमग्गाराहणा तह उ ॥२॥जह कुसुमाइविणासो
॥१७॥ १ यथा दाववतम्वनमेवं साधवः यथैव द्वीपगाः । वातास्तथा श्रमणादिकरापक्षवचनानि दुःसहानि ॥ १॥ यथा समुद्रवातास्तथाऽभ्यतीथिकादिकटुकवचनानि । कुसमादिसंपत् यथा शिवमानौराधना तथैव ।। २ ॥ यथा कुसुमादिविनाशः ।
~354