________________
आगम
(०६)
प्रत
सूत्रांक
[६,७]
दीप
अनुक्रम [९,१०]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
-------- अध्ययनं [१],
मूलं [६,७ ]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ११ ॥
न्ति वर्णको वाध्यः, स च वक्ष्यमाणधारिण्या इव दृश्यः, 'अत्तर'त्ति आत्मज: अङ्गज इत्यर्थः, 'अहीण जाव सुरु'ति इह यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरी रे' अहीनानि - अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यसिंस्तत्तथाविधं शरीरं यस्य स तथा, 'लकवणवंजणगुणोववेप लक्षणानि - खस्तिक चक्रादीनि व्यञ्जनानि-मपतिलकादीनि तेषां यो गुणः- प्रशस्तता तेनोपपेतो-युक्तो यः स तथा उप अप इत इति शब्दप्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, 'माणुम्माणपमाणपडिपुण्ण सुजाय सवंगसुंदरंगे' तत्र मानं जलद्रोणप्रमाणता कथं ? - जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, कथं १, तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं-खाकुलेनाष्टोत्तरशतोच्छ्रयता, ततब मानोन्मानप्रमाणैः प्रतिपूर्णानि - अभ्यूनानि सुजातानि - सुनिष्यन्नानि सर्वाणि अङ्गानि शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरमंगं शरीरं यस्य स तथा, 'ससिसोमाकारे कंते पियदसणे' शशिवत् सौम्याकारं कान्तं कमनीयमत एव प्रियं द्रष्टॄणां दर्शनं रूपं यस्य स तथा, अत एव 'सुरू' न्ति सुरूप इति, तथा सामदण्डभेद उपप्रदानलक्षणा या राजनीतयः तासां सुष्ठु प्रयुक्तं प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा- विधयः प्रकारास्तान् जानाति यः स तथा पञ्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शन गुणकीर्तना दिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषतशत्रु परिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपप्रदानं नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पश्च कामन्दकादिप्रसिद्धा इति,
अभयकुमारस्य वर्णनं
For Parts Only
~32~
श्रेणिका
भयकुमारयोर्वर्णनं सू. ६-७
॥ ११ ॥