________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
दमयन्य. लायने चित्रकरात् अ. दीनशत्रु
प्रत
सत्राक
नृपागमः
[७३]
दीप अनुक्रम
ज्ञाताधर्म- उवा०२ सा भंडणिक्खेवं करेइ २ चित्तफलग सजेहर मल्लीए विदेह पायंगुहाणुसारेण रूवं णिवत्तेइ २ कथानम्.
कक्खंतरंसि बुब्भइ २ महत्थं ३ जाव पाहुडं गेण्हइ रहस्थिणापुरं नयरं मझमझेणं जेणेव अदीणसचू
राया तेणेव उवागच्छति २२ करयल जाव बद्धावेइ २पाहुडं उवणेति २ एवं स्खलु अहं सामी! मिहि॥१४॥
लाओ रायहाणीमो कुंभमस्स रनो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिनेणं कुमारणं निधिसए आणसे समाणे इह हवमागए, तं इच्छामि चं सामी! तुभ बाटुच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगदारय एवं वदासी-किन्नं तुम देवाणुप्पिया! मल्ल दिण्णेणं निधिसए आणते, तए णं से चित्तयरदारए अदीणसत्तुराय एवं वदासी-एवं खलु सामी! मल्लविन्ने कुमारे अपणया कयाई चित्तगरसेणि सद्दावेइ २ एवं च-तुम्मे देवाणुप्पिया! मम चित्तसभं तं चेव सर्व भाणिय जाव मम संडासगं छिंदावेद २ निविसयं आणचेह, तं एवं खलु सामी! मल्लदिनेणं कुमारेणं निषिसए आणत्ते, सते णं अदीणसत्तू राया तं चिसगरं एवं बदासी-से केरिसए णं देवाणुप्पिया! तुमे मल्लीए तवाणुरूवे रूवे निबत्तिए, तते णं से चित्त० कक्खंतराओ चित्तफलयं गीणेति २ अदीणस
तुस्स उवणेह २ एवं व०-एस णं सामी! मल्लीए वि० तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे RI. निवत्तिए णो खलु सका केणइ देवेण वा जाव मल्लीए विदेहरायवरकषणगाए तयाणुरूवे रूवे निपत्तित्तए,
तते गं मदीणसत्तू पडिरूवजणितहासे दूयं सहावेतिरएवं वदासी-सहेव जाव पहारेत्य गमणयाए(सूत्रं७३)
[९१]
१४शा
अदिनशत्रु-राजा, तस्य वर्णनं
~296~