SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [६४] गाथा: पजिता विहरति तणं अम्हे हिं सोहिं तवोकम्म उवसंपबित्ताणं विहरित्तएत्तिफट्ट अण्णमण्णस्स एयमढें पडिसुणेति २ बहूहिं चउत्थ जाव विहरति, तते णं से महब्बले अणगारे इमेणं कारणेणं इस्थिणामगोयं कम्म निव्वत्तेसु-जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपजिसाणं विहरंति ततो से महब्बले अणगारे छ8 उपसंपञ्जित्ता णं विहरइ, जति णं ते महब्बलवज्जा अणगारा छ8 उवसंपज्जित्ता णं विहरंति ततो से महब्बले अणगारे अट्ठमं उवसंपज्जित्ता णं विहरति, एवं अट्टमं तो दसम अह दसमं तो दुवालसं, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकरहिं तित्थयरनामगोयं कम्मं निबत्तिसु, तं०-"अरहंत १सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६तवस्सीमुं७॥ वच्छल्लया यतेसि अभिक्ख णाणोवओगे य८॥१॥दसण ९विणए १० आवस्सए य ११ सीलबए निरइयारं १२ । खणलव १३ तव १४ चियाए १५ वेयावचे १६ समाही य १७ ॥२॥ अप्पुबणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्ययरत्तं लहइ जीओ ॥३॥" [ अहत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥ १ ॥ दर्शनं विनय आवश्यकानि च शीलवतं निरतिचारं क्षणलवः तपः त्यागः वैयावृस्य समाधिश्च ॥२॥अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरवं लभते जीवः ॥शा] तए ण ते महाबलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरति जाब एगराइयं उव०, तते णं ते मह POS दीप अनुक्रम [७६-८०] For P OW wireluctaram.org भगवती मल्ली तिर्थंकर-चरित्रं, मल्लिजिनस्य पूर्वभवः, २०-स्थानक्स्य नामानि ~253
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy