________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५५,५६]
दीप अनुक्रम [६६-६८]
गिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयामा-18 वाद, अव्ययः कियतामपि च व्ययाभावात् , किमुक्तं भवति ।-अवस्थितो नित्यः, असायप्रदेशता हि न कदाचनापि व्यपैति अतो नित्यताभ्युपगमेऽपि न दोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्य अनेकभूतभावभविकोऽपि, अतीतानाग|तयोहि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्वानित्यपक्षो न दोषायेति । पुण्डरीकेण-आदि| देवगणधरेण निर्वाणत उपलक्षितः पर्वतः तस्य तत्र प्रथमं निर्धतत्वात्पुण्डरीकपर्वतः-शत्रुनयः ।
तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालातिकतेहि य पमाणाइकतेहि य णिचं पाणभोयणेहि य पयइमुकुमालयस्स सुहोचियरस सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा कंडयदाहपित्तज्जरपरिगयसरीरे याचि विहरति, तते णं से सेलए तेणं रोयायंकेण मुके जाए यावि होत्या, तते णं सेलए अन्नया कदाई पुराणुपुर्वि चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारंजाव बंदति नम०२पज्जुवासति, तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुकं भुकं जाव सहावाहं सरोगं पासति २ एवं वदासी-अहं णं भंते! तुम्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसहभेसजेणं भत्तपाणणं तिगिच्छं आउंटावेमि, तुम्भे गं भंते! मम
शैलकराजर्षे: पार्श्वस्थता
~231