________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३६-३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [३६-३७]
दीप
णवण्हं मासाणं बहुपडिपुन्नाणं अदमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते गै र संघाटतस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्ख- ज्ञाते भडाति २ तहेव मित्तनाति भोयावेत्ता अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेज़ करेंति जम्हा णं अम्हें द्राकृतमुइमे दारए बहण नागपडिमाण य जाच बेसमणपडिमाणा य उवाइयलद्धे णं ते होउ णं अम्हं
पयाचन इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मायियरो नामधिज करेंति देवदिन्नेत्ति, सू. १६ तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुबड्डेति (सूत्र ३७) दारकजन्म 'कुटुंबजागरियं जागरमाणीए'ति कुटुम्बचिन्ताया जागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थखात् सू. ३७ तया 'जाग्रत्या' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः 'पयायामिति प्रजनयामि 'यासि मो' इत्यत्र तास सुलब्ध जन्म जीवितफलं अहं 'मन्ये' वितर्कयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कायों, निजकृक्षिसंभूतानि | डिम्मरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मन-स्खलत्प्रजल्पितं येषां तानि तथा स्तनमूलात्कक्षादेशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति । | समुल्लापकान् सुमधुरान् , 'एत्तो एगमवि न पस'त्ति इतः पूर्व एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता, ॥८३॥ 'बहिया नागघराणि येत्यादि प्रतीतं, 'जण्णुपायवडियोति जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य | प्रणति गतेत्यर्थः । 'जायं वे'त्यादि, यागं-पूजा दाय-पर्वदिवसादौ दान भाग-लाभांश अक्षयनिधि-अव्ययं भाण्डागारं अक्ष
अनुक्रम [४६-४७]]
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~176~