________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा",
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३६-३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाताधर्मकथानम्.
See
प्रत सूत्रांक [३६-३७]
॥८२॥
२ संघाढज्ञाते भद्राकृतमुपयाचन
सू. ३६ दारकजन्म सू.३७
दीप अनुक्रम [४६-४७]]
निग्गच्छति २ रायगिह नगरं मझमझेणं निग्गच्छति २त्ता जेणेव पोखरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहुं पुष्फजावमल्लालंकारं ठवेइ २ पुक्खरिणिं ओगाहइ २ जलमजणं करेति जलकीडं करेति २ पहाया कयवलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हइ २ पुक्खरिणीओ पचोरुहइ २ तं सुबहुं पुष्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणधरए य तेणेव उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पचुन्नमइ २ लोमहत्थग परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अन्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाईलूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव घूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुबड्डेमित्ति कटु उचातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्ठमुद्दिडपुनमासिणीसु विपुलं असण ४ उवक्खडेति २वहवे नागा यजाव वेसमणा य उवायमाणी जाव एवं च णं विहरति (सूत्र ३६)। ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवन्नसत्ता जाया यावि होत्या,तते णं तीसे भद्दाए सत्यवाहीए दोसु मासेसु बीतिकतेसु ततिए मासे वहमाणे
Receaesese
| धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~174.