________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [३०,३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथानम्,
(१क्षिप्त| ज्ञाते मे
प्रत सूत्रांक [३०,३१]
पकुमार
॥ ७४॥
स्यानशनं गतिश्च सू. ३०-३१
दीप
एरdeceaeedeces
उरालेणं तहेव जाव भासं भासिस्सामीति गिलामि तं अस्थि ता मे उहाणे कम्मे बले बीरिए पुरिसकारपरकमे सद्धा धिई संवेगे तं जाव ता मे अस्थि उट्ठाणे कम्मे बले बीरिए पुरिसगारपरकमे सद्धा घिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगगता महावीरेणं अन्भणुन्नायस्स समाणस्स सयमेव पंच महत्वयाई आकहित्ता गोयमादिए समणे निर्गधे निम्गंधीओ य खामेत्ता तहारूवेहि कडाईहिंधेरेहिं सद्धिं विउलं पचयं सणियं सणिर्ष दुरूहित्ता सयमेव मेघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झुसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवखमाणस्स विहरित्तए, एवं संपेहेति २ कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेष समणे भगवं महावीरे तेणेच स्वागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेह २त्ता वंदति नमसति २ नचासन्ने नातिदूरे सुस्सुसमाणे नमसमाणे अभिमुहे विणएणं पंजलियपुडे पज्जुवासति, मेहेति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से पूर्ण तव मेहा! राओ पुवरसावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अजमस्थिते जाव समुपज्जित्था एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेच हवमागए, से शृणं महा अट्टे समडे, हता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया. अन्भणुनाए
अनुक्रम [४०,४१]
॥७४॥
| मेघकुमारस्य तपोमय-संयम-जीवन
~158~